Brahma Murari Suraarchita Lingam
Nirmalaabhita Shobhita Lingam |
Janmaja Dukha Vinaashaka Lingam
Tatpranami Sadashiva Lingam || 1 ||
Deva Muni Pravaraarchita Lingam
Kaamadahana Karunaakara Lingam |
Raavana Darpa Vinaashana Lingam
Tatpranami Sadashiva Lingam || 2 ||
Sarva Sugandha Sulepita Lingam
Buddhi Vivardhana Kaarana Lingam |
Siddha Suraasura Vandita Lingam
Tatpranami Sadashiva Lingam || 3 ||
Kanaka Mahamani Bhooshita Lingam
Phanipati Veshthita Shobhita Lingam |
Daksha Suyajna Vinaashana Lingam
Tatpranami Sadashiva Lingam || 4 ||
Kumkuma Chandana Lepita Lingam
Pankaja Haara Sushobhita Lingam |
Sanchita Papa Vinaashana Lingam
Tatpranami Sadashiva Lingam || 5 ||
Devagaṇaarchita Sevita Lingam
Bhavai-rbhaktibhireva ca Lingam |
Dinakara Koti Prabhakara Lingam
Tatpranami Sadashiva Lingam || 6 ||
Ashtadalopariveshtita Lingam
Sarvasamudbhava Kaarana Lingam |
Ashtadaridra Vinaashana Lingam
Tatpranami Sadashiva Lingam || 7 ||
Suraguru Suravara Pujita Lingam
Suravana Pushpa Sadaarchita Lingam |
Paraatparam (Paramapadam) Paramaatmaka Lingam
Tatpranami Sadashiva Lingam || 8 ||
Lingashtakamidam Punyam Yah Pateshshiva Sannidhau |
Shivalokamavaapnoti Shivena Saha Modate ||
br̥hmamurāri surārcita liṅgaṁ
nirmmalābhāsita śōbhita liṅgam |
janmaja duḥkha vināśaka liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 1 ||
dēvamuni pravarārcita liṅgaṁ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 2 ||
sarva sugandha sulēpita liṅgaṁ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 3 ||
kanaka mahāmaṇi bhūṣita liṅgaṁ
phaṇipati vēṣṭita śōbhita liṅgam |
dakṣa suyajña vināśana liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 4 ||
kuṅkuma candana lēpita liṅgaṁ
paṅkaja hāra suśōbhita liṅgam |
saṅcita pāpa vināśana liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 5 ||
dēvagaṇārcita sēvita liṅgaṁ
bhāvai-rbhaktibhīrēva ca liṅgam |
dinakara kōṭī prabhākara liṅgam
tatprṇamāmi sadāśiva liṅgam || 6 ||
aṣṭadaḷōparivēṣṭita liṅgaṁ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadāridra vināśana liṅgaṁ
tatprṇamāmi sadāśiva liṅgam || 7 ||
suraguru suravara pūjita liṅgaṁ
suravana puṣpa sadārcita liṅgam |
parātparaṁ (paramapadaṁ) paramātmaka liṅgam
tatprṇamāmi sadāśiva liṅgam || 8 ||
liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭēśśiva sannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||